गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गारिषीष्ट / गारयिषीष्ट
गारिषीयास्ताम् / गारयिषीयास्ताम्
गारिषीरन् / गारयिषीरन्
मध्यम
गारिषीष्ठाः / गारयिषीष्ठाः
गारिषीयास्थाम् / गारयिषीयास्थाम्
गारिषीढ्वम् / गारिषीध्वम् / गारयिषीढ्वम् / गारयिषीध्वम्
उत्तम
गारिषीय / गारयिषीय
गारिषीवहि / गारयिषीवहि
गारिषीमहि / गारयिषीमहि