गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवतुः / गारयांबभूवतुः / गारयामासतुः
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूवुः / गारयांबभूवुः / गारयामासुः
मध्यम
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविथ / गारयांबभूविथ / गारयामासिथ
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवथुः / गारयांबभूवथुः / गारयामासथुः
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूव / गारयांबभूव / गारयामास
उत्तम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविव / गारयांबभूविव / गारयामासिव
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविम / गारयांबभूविम / गारयामासिम