गु + णिच् + सन् + णिच् धातुरूपाणि - गुङ् शब्दे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुगावयिषयेत
जुगावयिषयेयाताम्
जुगावयिषयेरन्
मध्यम
जुगावयिषयेथाः
जुगावयिषयेयाथाम्
जुगावयिषयेध्वम्
उत्तम
जुगावयिषयेय
जुगावयिषयेवहि
जुगावयिषयेमहि