गाध् + णिच् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयते
गाधयेते
गाधयन्ते
मध्यम
गाधयसे
गाधयेथे
गाधयध्वे
उत्तम
गाधये
गाधयावहे
गाधयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चक्राते / गाधयांचक्राते / गाधयाम्बभूवतुः / गाधयांबभूवतुः / गाधयामासतुः
गाधयाञ्चक्रिरे / गाधयांचक्रिरे / गाधयाम्बभूवुः / गाधयांबभूवुः / गाधयामासुः
मध्यम
गाधयाञ्चकृषे / गाधयांचकृषे / गाधयाम्बभूविथ / गाधयांबभूविथ / गाधयामासिथ
गाधयाञ्चक्राथे / गाधयांचक्राथे / गाधयाम्बभूवथुः / गाधयांबभूवथुः / गाधयामासथुः
गाधयाञ्चकृढ्वे / गाधयांचकृढ्वे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
उत्तम
गाधयाञ्चक्रे / गाधयांचक्रे / गाधयाम्बभूव / गाधयांबभूव / गाधयामास
गाधयाञ्चकृवहे / गाधयांचकृवहे / गाधयाम्बभूविव / गाधयांबभूविव / गाधयामासिव
गाधयाञ्चकृमहे / गाधयांचकृमहे / गाधयाम्बभूविम / गाधयांबभूविम / गाधयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयिता
गाधयितारौ
गाधयितारः
मध्यम
गाधयितासे
गाधयितासाथे
गाधयिताध्वे
उत्तम
गाधयिताहे
गाधयितास्वहे
गाधयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयिष्यते
गाधयिष्येते
गाधयिष्यन्ते
मध्यम
गाधयिष्यसे
गाधयिष्येथे
गाधयिष्यध्वे
उत्तम
गाधयिष्ये
गाधयिष्यावहे
गाधयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयताम्
गाधयेताम्
गाधयन्ताम्
मध्यम
गाधयस्व
गाधयेथाम्
गाधयध्वम्
उत्तम
गाधयै
गाधयावहै
गाधयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाधयत
अगाधयेताम्
अगाधयन्त
मध्यम
अगाधयथाः
अगाधयेथाम्
अगाधयध्वम्
उत्तम
अगाधये
अगाधयावहि
अगाधयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयेत
गाधयेयाताम्
गाधयेरन्
मध्यम
गाधयेथाः
गाधयेयाथाम्
गाधयेध्वम्
उत्तम
गाधयेय
गाधयेवहि
गाधयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गाधयिषीष्ट
गाधयिषीयास्ताम्
गाधयिषीरन्
मध्यम
गाधयिषीष्ठाः
गाधयिषीयास्थाम्
गाधयिषीढ्वम् / गाधयिषीध्वम्
उत्तम
गाधयिषीय
गाधयिषीवहि
गाधयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीगधत
अजीगधेताम्
अजीगधन्त
मध्यम
अजीगधथाः
अजीगधेथाम्
अजीगधध्वम्
उत्तम
अजीगधे
अजीगधावहि
अजीगधामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाधयिष्यत
अगाधयिष्येताम्
अगाधयिष्यन्त
मध्यम
अगाधयिष्यथाः
अगाधयिष्येथाम्
अगाधयिष्यध्वम्
उत्तम
अगाधयिष्ये
अगाधयिष्यावहि
अगाधयिष्यामहि