गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्हिषीष्ट / गर्हयिषीष्ट
गर्हिषीयास्ताम् / गर्हयिषीयास्ताम्
गर्हिषीरन् / गर्हयिषीरन्
मध्यम
गर्हिषीष्ठाः / गर्हयिषीष्ठाः
गर्हिषीयास्थाम् / गर्हयिषीयास्थाम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / गर्हयिषीढ्वम् / गर्हयिषीध्वम्
उत्तम
गर्हिषीय / गर्हयिषीय
गर्हिषीवहि / गर्हयिषीवहि
गर्हिषीमहि / गर्हयिषीमहि