गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हयति / गर्हति
गर्हयतः / गर्हतः
गर्हयन्ति / गर्हन्ति
मध्यम
गर्हयसि / गर्हसि
गर्हयथः / गर्हथः
गर्हयथ / गर्हथ
उत्तम
गर्हयामि / गर्हामि
गर्हयावः / गर्हावः
गर्हयामः / गर्हामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हयाञ्चकार / गर्हयांचकार / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्ह
गर्हयाञ्चक्रतुः / गर्हयांचक्रतुः / गर्हयाम्बभूवतुः / गर्हयांबभूवतुः / गर्हयामासतुः / जगर्हतुः
गर्हयाञ्चक्रुः / गर्हयांचक्रुः / गर्हयाम्बभूवुः / गर्हयांबभूवुः / गर्हयामासुः / जगर्हुः
मध्यम
गर्हयाञ्चकर्थ / गर्हयांचकर्थ / गर्हयाम्बभूविथ / गर्हयांबभूविथ / गर्हयामासिथ / जगर्हिथ
गर्हयाञ्चक्रथुः / गर्हयांचक्रथुः / गर्हयाम्बभूवथुः / गर्हयांबभूवथुः / गर्हयामासथुः / जगर्हथुः
गर्हयाञ्चक्र / गर्हयांचक्र / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्ह
उत्तम
गर्हयाञ्चकर / गर्हयांचकर / गर्हयाञ्चकार / गर्हयांचकार / गर्हयाम्बभूव / गर्हयांबभूव / गर्हयामास / जगर्ह
गर्हयाञ्चकृव / गर्हयांचकृव / गर्हयाम्बभूविव / गर्हयांबभूविव / गर्हयामासिव / जगर्हिव
गर्हयाञ्चकृम / गर्हयांचकृम / गर्हयाम्बभूविम / गर्हयांबभूविम / गर्हयामासिम / जगर्हिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासि / गर्हितासि
गर्हयितास्थः / गर्हितास्थः
गर्हयितास्थ / गर्हितास्थ
उत्तम
गर्हयितास्मि / गर्हितास्मि
गर्हयितास्वः / गर्हितास्वः
गर्हयितास्मः / गर्हितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हयिष्यति / गर्हिष्यति
गर्हयिष्यतः / गर्हिष्यतः
गर्हयिष्यन्ति / गर्हिष्यन्ति
मध्यम
गर्हयिष्यसि / गर्हिष्यसि
गर्हयिष्यथः / गर्हिष्यथः
गर्हयिष्यथ / गर्हिष्यथ
उत्तम
गर्हयिष्यामि / गर्हिष्यामि
गर्हयिष्यावः / गर्हिष्यावः
गर्हयिष्यामः / गर्हिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हयतात् / गर्हयताद् / गर्हयतु / गर्हतात् / गर्हताद् / गर्हतु
गर्हयताम् / गर्हताम्
गर्हयन्तु / गर्हन्तु
मध्यम
गर्हयतात् / गर्हयताद् / गर्हय / गर्हतात् / गर्हताद् / गर्ह
गर्हयतम् / गर्हतम्
गर्हयत / गर्हत
उत्तम
गर्हयाणि / गर्हाणि
गर्हयाव / गर्हाव
गर्हयाम / गर्हाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगर्हयत् / अगर्हयद् / अगर्हत् / अगर्हद्
अगर्हयताम् / अगर्हताम्
अगर्हयन् / अगर्हन्
मध्यम
अगर्हयः / अगर्हः
अगर्हयतम् / अगर्हतम्
अगर्हयत / अगर्हत
उत्तम
अगर्हयम् / अगर्हम्
अगर्हयाव / अगर्हाव
अगर्हयाम / अगर्हाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हयेत् / गर्हयेद् / गर्हेत् / गर्हेद्
गर्हयेताम् / गर्हेताम्
गर्हयेयुः / गर्हेयुः
मध्यम
गर्हयेः / गर्हेः
गर्हयेतम् / गर्हेतम्
गर्हयेत / गर्हेत
उत्तम
गर्हयेयम् / गर्हेयम्
गर्हयेव / गर्हेव
गर्हयेम / गर्हेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गर्ह्यात् / गर्ह्याद्
गर्ह्यास्ताम्
गर्ह्यासुः
मध्यम
गर्ह्याः
गर्ह्यास्तम्
गर्ह्यास्त
उत्तम
गर्ह्यासम्
गर्ह्यास्व
गर्ह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजगर्हत् / अजगर्हद् / अगर्हीत् / अगर्हीद्
अजगर्हताम् / अगर्हिष्टाम्
अजगर्हन् / अगर्हिषुः
मध्यम
अजगर्हः / अगर्हीः
अजगर्हतम् / अगर्हिष्टम्
अजगर्हत / अगर्हिष्ट
उत्तम
अजगर्हम् / अगर्हिषम्
अजगर्हाव / अगर्हिष्व
अजगर्हाम / अगर्हिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगर्हयिष्यत् / अगर्हयिष्यद् / अगर्हिष्यत् / अगर्हिष्यद्
अगर्हयिष्यताम् / अगर्हिष्यताम्
अगर्हयिष्यन् / अगर्हिष्यन्
मध्यम
अगर्हयिष्यः / अगर्हिष्यः
अगर्हयिष्यतम् / अगर्हिष्यतम्
अगर्हयिष्यत / अगर्हिष्यत
उत्तम
अगर्हयिष्यम् / अगर्हिष्यम्
अगर्हयिष्याव / अगर्हिष्याव
अगर्हयिष्याम / अगर्हिष्याम