गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्हयिष्यति / गर्हिष्यति
गर्हयिष्यतः / गर्हिष्यतः
गर्हयिष्यन्ति / गर्हिष्यन्ति
मध्यम
गर्हयिष्यसि / गर्हिष्यसि
गर्हयिष्यथः / गर्हिष्यथः
गर्हयिष्यथ / गर्हिष्यथ
उत्तम
गर्हयिष्यामि / गर्हिष्यामि
गर्हयिष्यावः / गर्हिष्यावः
गर्हयिष्यामः / गर्हिष्यामः