गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासि / गर्हितासि
गर्हयितास्थः / गर्हितास्थः
गर्हयितास्थ / गर्हितास्थ
उत्तम
गर्हयितास्मि / गर्हितास्मि
गर्हयितास्वः / गर्हितास्वः
गर्हयितास्मः / गर्हितास्मः