गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्हयिता / गर्हिता
गर्हयितारौ / गर्हितारौ
गर्हयितारः / गर्हितारः
मध्यम
गर्हयितासे / गर्हितासे
गर्हयितासाथे / गर्हितासाथे
गर्हयिताध्वे / गर्हिताध्वे
उत्तम
गर्हयिताहे / गर्हिताहे
गर्हयितास्वहे / गर्हितास्वहे
गर्हयितास्महे / गर्हितास्महे