गर्ह् धातुरूपाणि - गर्हँ विनिन्दने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्हयिषीष्ट / गर्हिषीष्ट
गर्हयिषीयास्ताम् / गर्हिषीयास्ताम्
गर्हयिषीरन् / गर्हिषीरन्
मध्यम
गर्हयिषीष्ठाः / गर्हिषीष्ठाः
गर्हयिषीयास्थाम् / गर्हिषीयास्थाम्
गर्हयिषीढ्वम् / गर्हयिषीध्वम् / गर्हिषीढ्वम् / गर्हिषीध्वम्
उत्तम
गर्हयिषीय / गर्हिषीय
गर्हयिषीवहि / गर्हिषीवहि
गर्हयिषीमहि / गर्हिषीमहि