गर्ज् धातुरूपाणि - गर्जँ शब्दे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवाते / गर्जयांबभूवाते / गर्जयामासाते
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूविरे / गर्जयांबभूविरे / गर्जयामासिरे
मध्यम
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविषे / गर्जयांबभूविषे / गर्जयामासिषे
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवाथे / गर्जयांबभूवाथे / गर्जयामासाथे
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूविध्वे / गर्जयांबभूविध्वे / गर्जयाम्बभूविढ्वे / गर्जयांबभूविढ्वे / गर्जयामासिध्वे
उत्तम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविवहे / गर्जयांबभूविवहे / गर्जयामासिवहे
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविमहे / गर्जयांबभूविमहे / गर्जयामासिमहे