गर्ज् धातुरूपाणि - गर्जँ शब्दे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयते
गर्जयेते
गर्जयन्ते
मध्यम
गर्जयसे
गर्जयेथे
गर्जयध्वे
उत्तम
गर्जये
गर्जयावहे
गर्जयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयिता
गर्जयितारौ
गर्जयितारः
मध्यम
गर्जयितासे
गर्जयितासाथे
गर्जयिताध्वे
उत्तम
गर्जयिताहे
गर्जयितास्वहे
गर्जयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयिष्यते
गर्जयिष्येते
गर्जयिष्यन्ते
मध्यम
गर्जयिष्यसे
गर्जयिष्येथे
गर्जयिष्यध्वे
उत्तम
गर्जयिष्ये
गर्जयिष्यावहे
गर्जयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयताम्
गर्जयेताम्
गर्जयन्ताम्
मध्यम
गर्जयस्व
गर्जयेथाम्
गर्जयध्वम्
उत्तम
गर्जयै
गर्जयावहै
गर्जयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगर्जयत
अगर्जयेताम्
अगर्जयन्त
मध्यम
अगर्जयथाः
अगर्जयेथाम्
अगर्जयध्वम्
उत्तम
अगर्जये
अगर्जयावहि
अगर्जयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयेत
गर्जयेयाताम्
गर्जयेरन्
मध्यम
गर्जयेथाः
गर्जयेयाथाम्
गर्जयेध्वम्
उत्तम
गर्जयेय
गर्जयेवहि
गर्जयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गर्जयिषीष्ट
गर्जयिषीयास्ताम्
गर्जयिषीरन्
मध्यम
गर्जयिषीष्ठाः
गर्जयिषीयास्थाम्
गर्जयिषीढ्वम् / गर्जयिषीध्वम्
उत्तम
गर्जयिषीय
गर्जयिषीवहि
गर्जयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजगर्जत
अजगर्जेताम्
अजगर्जन्त
मध्यम
अजगर्जथाः
अजगर्जेथाम्
अजगर्जध्वम्
उत्तम
अजगर्जे
अजगर्जावहि
अजगर्जामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगर्जयिष्यत
अगर्जयिष्येताम्
अगर्जयिष्यन्त
मध्यम
अगर्जयिष्यथाः
अगर्जयिष्येथाम्
अगर्जयिष्यध्वम्
उत्तम
अगर्जयिष्ये
अगर्जयिष्यावहि
अगर्जयिष्यामहि