गर्ज् धातुरूपाणि - गर्जँ शब्दे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रतुः / गर्जयांचक्रतुः / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रुः / गर्जयांचक्रुः / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकर्थ / गर्जयांचकर्थ / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्रथुः / गर्जयांचक्रथुः / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्र / गर्जयांचक्र / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चकर / गर्जयांचकर / गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृव / गर्जयांचकृव / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृम / गर्जयांचकृम / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम