गर्ज् धातुरूपाणि - गर्जँ शब्दे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
मध्यम
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
उत्तम
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम