गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गन्धिष्यते / गन्धयिष्यते
गन्धिष्येते / गन्धयिष्येते
गन्धिष्यन्ते / गन्धयिष्यन्ते
मध्यम
गन्धिष्यसे / गन्धयिष्यसे
गन्धिष्येथे / गन्धयिष्येथे
गन्धिष्यध्वे / गन्धयिष्यध्वे
उत्तम
गन्धिष्ये / गन्धयिष्ये
गन्धिष्यावहे / गन्धयिष्यावहे
गन्धिष्यामहे / गन्धयिष्यामहे