गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अगन्धिष्यत / अगन्धयिष्यत
अगन्धिष्येताम् / अगन्धयिष्येताम्
अगन्धिष्यन्त / अगन्धयिष्यन्त
मध्यम
अगन्धिष्यथाः / अगन्धयिष्यथाः
अगन्धिष्येथाम् / अगन्धयिष्येथाम्
अगन्धिष्यध्वम् / अगन्धयिष्यध्वम्
उत्तम
अगन्धिष्ये / अगन्धयिष्ये
अगन्धिष्यावहि / अगन्धयिष्यावहि
अगन्धिष्यामहि / अगन्धयिष्यामहि