गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवाते / गन्धयांबभूवाते / गन्धयामासाते
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूविरे / गन्धयांबभूविरे / गन्धयामासिरे
मध्यम
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविषे / गन्धयांबभूविषे / गन्धयामासिषे
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवाथे / गन्धयांबभूवाथे / गन्धयामासाथे
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूविध्वे / गन्धयांबभूविध्वे / गन्धयाम्बभूविढ्वे / गन्धयांबभूविढ्वे / गन्धयामासिध्वे
उत्तम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविवहे / गन्धयांबभूविवहे / गन्धयामासिवहे
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविमहे / गन्धयांबभूविमहे / गन्धयामासिमहे