गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गन्धयिष्यते
गन्धयिष्येते
गन्धयिष्यन्ते
मध्यम
गन्धयिष्यसे
गन्धयिष्येथे
गन्धयिष्यध्वे
उत्तम
गन्धयिष्ये
गन्धयिष्यावहे
गन्धयिष्यामहे