गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गन्धयिता
गन्धयितारौ
गन्धयितारः
मध्यम
गन्धयितासे
गन्धयितासाथे
गन्धयिताध्वे
उत्तम
गन्धयिताहे
गन्धयितास्वहे
गन्धयितास्महे