गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवतुः / गन्धयांबभूवतुः / गन्धयामासतुः
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूवुः / गन्धयांबभूवुः / गन्धयामासुः
मध्यम
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविथ / गन्धयांबभूविथ / गन्धयामासिथ
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवथुः / गन्धयांबभूवथुः / गन्धयामासथुः
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
उत्तम
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविव / गन्धयांबभूविव / गन्धयामासिव
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविम / गन्धयांबभूविम / गन्धयामासिम