गन्ध् धातुरूपाणि - गन्धँ अर्दने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गन्धयिषीष्ट
गन्धयिषीयास्ताम्
गन्धयिषीरन्
मध्यम
गन्धयिषीष्ठाः
गन्धयिषीयास्थाम्
गन्धयिषीढ्वम् / गन्धयिषीध्वम्
उत्तम
गन्धयिषीय
गन्धयिषीवहि
गन्धयिषीमहि