गण्ड् + यङ् + सन् + णिच् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयते
जागण्ड्येषयेते
जागण्ड्येषयन्ते
मध्यम
जागण्ड्येषयसे
जागण्ड्येषयेथे
जागण्ड्येषयध्वे
उत्तम
जागण्ड्येषये
जागण्ड्येषयावहे
जागण्ड्येषयामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयाञ्चक्रे / जागण्ड्येषयांचक्रे / जागण्ड्येषयाम्बभूव / जागण्ड्येषयांबभूव / जागण्ड्येषयामास
जागण्ड्येषयाञ्चक्राते / जागण्ड्येषयांचक्राते / जागण्ड्येषयाम्बभूवतुः / जागण्ड्येषयांबभूवतुः / जागण्ड्येषयामासतुः
जागण्ड्येषयाञ्चक्रिरे / जागण्ड्येषयांचक्रिरे / जागण्ड्येषयाम्बभूवुः / जागण्ड्येषयांबभूवुः / जागण्ड्येषयामासुः
मध्यम
जागण्ड्येषयाञ्चकृषे / जागण्ड्येषयांचकृषे / जागण्ड्येषयाम्बभूविथ / जागण्ड्येषयांबभूविथ / जागण्ड्येषयामासिथ
जागण्ड्येषयाञ्चक्राथे / जागण्ड्येषयांचक्राथे / जागण्ड्येषयाम्बभूवथुः / जागण्ड्येषयांबभूवथुः / जागण्ड्येषयामासथुः
जागण्ड्येषयाञ्चकृढ्वे / जागण्ड्येषयांचकृढ्वे / जागण्ड्येषयाम्बभूव / जागण्ड्येषयांबभूव / जागण्ड्येषयामास
उत्तम
जागण्ड्येषयाञ्चक्रे / जागण्ड्येषयांचक्रे / जागण्ड्येषयाम्बभूव / जागण्ड्येषयांबभूव / जागण्ड्येषयामास
जागण्ड्येषयाञ्चकृवहे / जागण्ड्येषयांचकृवहे / जागण्ड्येषयाम्बभूविव / जागण्ड्येषयांबभूविव / जागण्ड्येषयामासिव
जागण्ड्येषयाञ्चकृमहे / जागण्ड्येषयांचकृमहे / जागण्ड्येषयाम्बभूविम / जागण्ड्येषयांबभूविम / जागण्ड्येषयामासिम
लुट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयिता
जागण्ड्येषयितारौ
जागण्ड्येषयितारः
मध्यम
जागण्ड्येषयितासे
जागण्ड्येषयितासाथे
जागण्ड्येषयिताध्वे
उत्तम
जागण्ड्येषयिताहे
जागण्ड्येषयितास्वहे
जागण्ड्येषयितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयिष्यते
जागण्ड्येषयिष्येते
जागण्ड्येषयिष्यन्ते
मध्यम
जागण्ड्येषयिष्यसे
जागण्ड्येषयिष्येथे
जागण्ड्येषयिष्यध्वे
उत्तम
जागण्ड्येषयिष्ये
जागण्ड्येषयिष्यावहे
जागण्ड्येषयिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयताम्
जागण्ड्येषयेताम्
जागण्ड्येषयन्ताम्
मध्यम
जागण्ड्येषयस्व
जागण्ड्येषयेथाम्
जागण्ड्येषयध्वम्
उत्तम
जागण्ड्येषयै
जागण्ड्येषयावहै
जागण्ड्येषयामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अजागण्ड्येषयत
अजागण्ड्येषयेताम्
अजागण्ड्येषयन्त
मध्यम
अजागण्ड्येषयथाः
अजागण्ड्येषयेथाम्
अजागण्ड्येषयध्वम्
उत्तम
अजागण्ड्येषये
अजागण्ड्येषयावहि
अजागण्ड्येषयामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयेत
जागण्ड्येषयेयाताम्
जागण्ड्येषयेरन्
मध्यम
जागण्ड्येषयेथाः
जागण्ड्येषयेयाथाम्
जागण्ड्येषयेध्वम्
उत्तम
जागण्ड्येषयेय
जागण्ड्येषयेवहि
जागण्ड्येषयेमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्येषयिषीष्ट
जागण्ड्येषयिषीयास्ताम्
जागण्ड्येषयिषीरन्
मध्यम
जागण्ड्येषयिषीष्ठाः
जागण्ड्येषयिषीयास्थाम्
जागण्ड्येषयिषीढ्वम् / जागण्ड्येषयिषीध्वम्
उत्तम
जागण्ड्येषयिषीय
जागण्ड्येषयिषीवहि
जागण्ड्येषयिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अजागण्ड्येषत
अजागण्ड्येषेताम्
अजागण्ड्येषन्त
मध्यम
अजागण्ड्येषथाः
अजागण्ड्येषेथाम्
अजागण्ड्येषध्वम्
उत्तम
अजागण्ड्येषे
अजागण्ड्येषावहि
अजागण्ड्येषामहि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अजागण्ड्येषयिष्यत
अजागण्ड्येषयिष्येताम्
अजागण्ड्येषयिष्यन्त
मध्यम
अजागण्ड्येषयिष्यथाः
अजागण्ड्येषयिष्येथाम्
अजागण्ड्येषयिष्यध्वम्
उत्तम
अजागण्ड्येषयिष्ये
अजागण्ड्येषयिष्यावहि
अजागण्ड्येषयिष्यामहि