गण्ड् + यङ् + णिच् + सन् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषते
जागण्ड्ययिषेते
जागण्ड्ययिषन्ते
मध्यम
जागण्ड्ययिषसे
जागण्ड्ययिषेथे
जागण्ड्ययिषध्वे
उत्तम
जागण्ड्ययिषे
जागण्ड्ययिषावहे
जागण्ड्ययिषामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषाञ्चक्रे / जागण्ड्ययिषांचक्रे / जागण्ड्ययिषाम्बभूव / जागण्ड्ययिषांबभूव / जागण्ड्ययिषामास
जागण्ड्ययिषाञ्चक्राते / जागण्ड्ययिषांचक्राते / जागण्ड्ययिषाम्बभूवतुः / जागण्ड्ययिषांबभूवतुः / जागण्ड्ययिषामासतुः
जागण्ड्ययिषाञ्चक्रिरे / जागण्ड्ययिषांचक्रिरे / जागण्ड्ययिषाम्बभूवुः / जागण्ड्ययिषांबभूवुः / जागण्ड्ययिषामासुः
मध्यम
जागण्ड्ययिषाञ्चकृषे / जागण्ड्ययिषांचकृषे / जागण्ड्ययिषाम्बभूविथ / जागण्ड्ययिषांबभूविथ / जागण्ड्ययिषामासिथ
जागण्ड्ययिषाञ्चक्राथे / जागण्ड्ययिषांचक्राथे / जागण्ड्ययिषाम्बभूवथुः / जागण्ड्ययिषांबभूवथुः / जागण्ड्ययिषामासथुः
जागण्ड्ययिषाञ्चकृढ्वे / जागण्ड्ययिषांचकृढ्वे / जागण्ड्ययिषाम्बभूव / जागण्ड्ययिषांबभूव / जागण्ड्ययिषामास
उत्तम
जागण्ड्ययिषाञ्चक्रे / जागण्ड्ययिषांचक्रे / जागण्ड्ययिषाम्बभूव / जागण्ड्ययिषांबभूव / जागण्ड्ययिषामास
जागण्ड्ययिषाञ्चकृवहे / जागण्ड्ययिषांचकृवहे / जागण्ड्ययिषाम्बभूविव / जागण्ड्ययिषांबभूविव / जागण्ड्ययिषामासिव
जागण्ड्ययिषाञ्चकृमहे / जागण्ड्ययिषांचकृमहे / जागण्ड्ययिषाम्बभूविम / जागण्ड्ययिषांबभूविम / जागण्ड्ययिषामासिम
लुट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषिता
जागण्ड्ययिषितारौ
जागण्ड्ययिषितारः
मध्यम
जागण्ड्ययिषितासे
जागण्ड्ययिषितासाथे
जागण्ड्ययिषिताध्वे
उत्तम
जागण्ड्ययिषिताहे
जागण्ड्ययिषितास्वहे
जागण्ड्ययिषितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषिष्यते
जागण्ड्ययिषिष्येते
जागण्ड्ययिषिष्यन्ते
मध्यम
जागण्ड्ययिषिष्यसे
जागण्ड्ययिषिष्येथे
जागण्ड्ययिषिष्यध्वे
उत्तम
जागण्ड्ययिषिष्ये
जागण्ड्ययिषिष्यावहे
जागण्ड्ययिषिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषताम्
जागण्ड्ययिषेताम्
जागण्ड्ययिषन्ताम्
मध्यम
जागण्ड्ययिषस्व
जागण्ड्ययिषेथाम्
जागण्ड्ययिषध्वम्
उत्तम
जागण्ड्ययिषै
जागण्ड्ययिषावहै
जागण्ड्ययिषामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अजागण्ड्ययिषत
अजागण्ड्ययिषेताम्
अजागण्ड्ययिषन्त
मध्यम
अजागण्ड्ययिषथाः
अजागण्ड्ययिषेथाम्
अजागण्ड्ययिषध्वम्
उत्तम
अजागण्ड्ययिषे
अजागण्ड्ययिषावहि
अजागण्ड्ययिषामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषेत
जागण्ड्ययिषेयाताम्
जागण्ड्ययिषेरन्
मध्यम
जागण्ड्ययिषेथाः
जागण्ड्ययिषेयाथाम्
जागण्ड्ययिषेध्वम्
उत्तम
जागण्ड्ययिषेय
जागण्ड्ययिषेवहि
जागण्ड्ययिषेमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषिषीष्ट
जागण्ड्ययिषिषीयास्ताम्
जागण्ड्ययिषिषीरन्
मध्यम
जागण्ड्ययिषिषीष्ठाः
जागण्ड्ययिषिषीयास्थाम्
जागण्ड्ययिषिषीध्वम्
उत्तम
जागण्ड्ययिषिषीय
जागण्ड्ययिषिषीवहि
जागण्ड्ययिषिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अजागण्ड्ययिषिष्ट
अजागण्ड्ययिषिषाताम्
अजागण्ड्ययिषिषत
मध्यम
अजागण्ड्ययिषिष्ठाः
अजागण्ड्ययिषिषाथाम्
अजागण्ड्ययिषिढ्वम्
उत्तम
अजागण्ड्ययिषिषि
अजागण्ड्ययिषिष्वहि
अजागण्ड्ययिषिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अजागण्ड्ययिषिष्यत
अजागण्ड्ययिषिष्येताम्
अजागण्ड्ययिषिष्यन्त
मध्यम
अजागण्ड्ययिषिष्यथाः
अजागण्ड्ययिषिष्येथाम्
अजागण्ड्ययिषिष्यध्वम्
उत्तम
अजागण्ड्ययिषिष्ये
अजागण्ड्ययिषिष्यावहि
अजागण्ड्ययिषिष्यामहि