खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डिता / खुण्डयिता
खुण्डितारौ / खुण्डयितारौ
खुण्डितारः / खुण्डयितारः
मध्यम
खुण्डितासे / खुण्डयितासे
खुण्डितासाथे / खुण्डयितासाथे
खुण्डिताध्वे / खुण्डयिताध्वे
उत्तम
खुण्डिताहे / खुण्डयिताहे
खुण्डितास्वहे / खुण्डयितास्वहे
खुण्डितास्महे / खुण्डयितास्महे