खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूवे / खुण्डयांबभूवे / खुण्डयामाहे / चुखुण्डे
खुण्डयाञ्चक्राते / खुण्डयांचक्राते / खुण्डयाम्बभूवाते / खुण्डयांबभूवाते / खुण्डयामासाते / चुखुण्डाते
खुण्डयाञ्चक्रिरे / खुण्डयांचक्रिरे / खुण्डयाम्बभूविरे / खुण्डयांबभूविरे / खुण्डयामासिरे / चुखुण्डिरे
मध्यम
खुण्डयाञ्चकृषे / खुण्डयांचकृषे / खुण्डयाम्बभूविषे / खुण्डयांबभूविषे / खुण्डयामासिषे / चुखुण्डिषे
खुण्डयाञ्चक्राथे / खुण्डयांचक्राथे / खुण्डयाम्बभूवाथे / खुण्डयांबभूवाथे / खुण्डयामासाथे / चुखुण्डाथे
खुण्डयाञ्चकृढ्वे / खुण्डयांचकृढ्वे / खुण्डयाम्बभूविध्वे / खुण्डयांबभूविध्वे / खुण्डयाम्बभूविढ्वे / खुण्डयांबभूविढ्वे / खुण्डयामासिध्वे / चुखुण्डिध्वे
उत्तम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूवे / खुण्डयांबभूवे / खुण्डयामाहे / चुखुण्डे
खुण्डयाञ्चकृवहे / खुण्डयांचकृवहे / खुण्डयाम्बभूविवहे / खुण्डयांबभूविवहे / खुण्डयामासिवहे / चुखुण्डिवहे
खुण्डयाञ्चकृमहे / खुण्डयांचकृमहे / खुण्डयाम्बभूविमहे / खुण्डयांबभूविमहे / खुण्डयामासिमहे / चुखुण्डिमहे