खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डिषीष्ट / खुण्डयिषीष्ट
खुण्डिषीयास्ताम् / खुण्डयिषीयास्ताम्
खुण्डिषीरन् / खुण्डयिषीरन्
मध्यम
खुण्डिषीष्ठाः / खुण्डयिषीष्ठाः
खुण्डिषीयास्थाम् / खुण्डयिषीयास्थाम्
खुण्डिषीध्वम् / खुण्डयिषीढ्वम् / खुण्डयिषीध्वम्
उत्तम
खुण्डिषीय / खुण्डयिषीय
खुण्डिषीवहि / खुण्डयिषीवहि
खुण्डिषीमहि / खुण्डयिषीमहि