खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयति / खुण्डति
खुण्डयतः / खुण्डतः
खुण्डयन्ति / खुण्डन्ति
मध्यम
खुण्डयसि / खुण्डसि
खुण्डयथः / खुण्डथः
खुण्डयथ / खुण्डथ
उत्तम
खुण्डयामि / खुण्डामि
खुण्डयावः / खुण्डावः
खुण्डयामः / खुण्डामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चकार / खुण्डयांचकार / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
खुण्डयाञ्चक्रतुः / खुण्डयांचक्रतुः / खुण्डयाम्बभूवतुः / खुण्डयांबभूवतुः / खुण्डयामासतुः / चुखुण्डतुः
खुण्डयाञ्चक्रुः / खुण्डयांचक्रुः / खुण्डयाम्बभूवुः / खुण्डयांबभूवुः / खुण्डयामासुः / चुखुण्डुः
मध्यम
खुण्डयाञ्चकर्थ / खुण्डयांचकर्थ / खुण्डयाम्बभूविथ / खुण्डयांबभूविथ / खुण्डयामासिथ / चुखुण्डिथ
खुण्डयाञ्चक्रथुः / खुण्डयांचक्रथुः / खुण्डयाम्बभूवथुः / खुण्डयांबभूवथुः / खुण्डयामासथुः / चुखुण्डथुः
खुण्डयाञ्चक्र / खुण्डयांचक्र / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
उत्तम
खुण्डयाञ्चकर / खुण्डयांचकर / खुण्डयाञ्चकार / खुण्डयांचकार / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
खुण्डयाञ्चकृव / खुण्डयांचकृव / खुण्डयाम्बभूविव / खुण्डयांबभूविव / खुण्डयामासिव / चुखुण्डिव
खुण्डयाञ्चकृम / खुण्डयांचकृम / खुण्डयाम्बभूविम / खुण्डयांबभूविम / खुण्डयामासिम / चुखुण्डिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयिता / खुण्डिता
खुण्डयितारौ / खुण्डितारौ
खुण्डयितारः / खुण्डितारः
मध्यम
खुण्डयितासि / खुण्डितासि
खुण्डयितास्थः / खुण्डितास्थः
खुण्डयितास्थ / खुण्डितास्थ
उत्तम
खुण्डयितास्मि / खुण्डितास्मि
खुण्डयितास्वः / खुण्डितास्वः
खुण्डयितास्मः / खुण्डितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयिष्यति / खुण्डिष्यति
खुण्डयिष्यतः / खुण्डिष्यतः
खुण्डयिष्यन्ति / खुण्डिष्यन्ति
मध्यम
खुण्डयिष्यसि / खुण्डिष्यसि
खुण्डयिष्यथः / खुण्डिष्यथः
खुण्डयिष्यथ / खुण्डिष्यथ
उत्तम
खुण्डयिष्यामि / खुण्डिष्यामि
खुण्डयिष्यावः / खुण्डिष्यावः
खुण्डयिष्यामः / खुण्डिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयतात् / खुण्डयताद् / खुण्डयतु / खुण्डतात् / खुण्डताद् / खुण्डतु
खुण्डयताम् / खुण्डताम्
खुण्डयन्तु / खुण्डन्तु
मध्यम
खुण्डयतात् / खुण्डयताद् / खुण्डय / खुण्डतात् / खुण्डताद् / खुण्ड
खुण्डयतम् / खुण्डतम्
खुण्डयत / खुण्डत
उत्तम
खुण्डयानि / खुण्डानि
खुण्डयाव / खुण्डाव
खुण्डयाम / खुण्डाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्डयत् / अखुण्डयद् / अखुण्डत् / अखुण्डद्
अखुण्डयताम् / अखुण्डताम्
अखुण्डयन् / अखुण्डन्
मध्यम
अखुण्डयः / अखुण्डः
अखुण्डयतम् / अखुण्डतम्
अखुण्डयत / अखुण्डत
उत्तम
अखुण्डयम् / अखुण्डम्
अखुण्डयाव / अखुण्डाव
अखुण्डयाम / अखुण्डाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयेत् / खुण्डयेद् / खुण्डेत् / खुण्डेद्
खुण्डयेताम् / खुण्डेताम्
खुण्डयेयुः / खुण्डेयुः
मध्यम
खुण्डयेः / खुण्डेः
खुण्डयेतम् / खुण्डेतम्
खुण्डयेत / खुण्डेत
उत्तम
खुण्डयेयम् / खुण्डेयम्
खुण्डयेव / खुण्डेव
खुण्डयेम / खुण्डेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्ड्यात् / खुण्ड्याद्
खुण्ड्यास्ताम्
खुण्ड्यासुः
मध्यम
खुण्ड्याः
खुण्ड्यास्तम्
खुण्ड्यास्त
उत्तम
खुण्ड्यासम्
खुण्ड्यास्व
खुण्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुखुण्डत् / अचुखुण्डद् / अखुण्डीत् / अखुण्डीद्
अचुखुण्डताम् / अखुण्डिष्टाम्
अचुखुण्डन् / अखुण्डिषुः
मध्यम
अचुखुण्डः / अखुण्डीः
अचुखुण्डतम् / अखुण्डिष्टम्
अचुखुण्डत / अखुण्डिष्ट
उत्तम
अचुखुण्डम् / अखुण्डिषम्
अचुखुण्डाव / अखुण्डिष्व
अचुखुण्डाम / अखुण्डिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्डयिष्यत् / अखुण्डयिष्यद् / अखुण्डिष्यत् / अखुण्डिष्यद्
अखुण्डयिष्यताम् / अखुण्डिष्यताम्
अखुण्डयिष्यन् / अखुण्डिष्यन्
मध्यम
अखुण्डयिष्यः / अखुण्डिष्यः
अखुण्डयिष्यतम् / अखुण्डिष्यतम्
अखुण्डयिष्यत / अखुण्डिष्यत
उत्तम
अखुण्डयिष्यम् / अखुण्डिष्यम्
अखुण्डयिष्याव / अखुण्डिष्याव
अखुण्डयिष्याम / अखुण्डिष्याम