खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयते / खुण्डते
खुण्डयेते / खुण्डेते
खुण्डयन्ते / खुण्डन्ते
मध्यम
खुण्डयसे / खुण्डसे
खुण्डयेथे / खुण्डेथे
खुण्डयध्वे / खुण्डध्वे
उत्तम
खुण्डये / खुण्डे
खुण्डयावहे / खुण्डावहे
खुण्डयामहे / खुण्डामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डे
खुण्डयाञ्चक्राते / खुण्डयांचक्राते / खुण्डयाम्बभूवतुः / खुण्डयांबभूवतुः / खुण्डयामासतुः / चुखुण्डाते
खुण्डयाञ्चक्रिरे / खुण्डयांचक्रिरे / खुण्डयाम्बभूवुः / खुण्डयांबभूवुः / खुण्डयामासुः / चुखुण्डिरे
मध्यम
खुण्डयाञ्चकृषे / खुण्डयांचकृषे / खुण्डयाम्बभूविथ / खुण्डयांबभूविथ / खुण्डयामासिथ / चुखुण्डिषे
खुण्डयाञ्चक्राथे / खुण्डयांचक्राथे / खुण्डयाम्बभूवथुः / खुण्डयांबभूवथुः / खुण्डयामासथुः / चुखुण्डाथे
खुण्डयाञ्चकृढ्वे / खुण्डयांचकृढ्वे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डिध्वे
उत्तम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डे
खुण्डयाञ्चकृवहे / खुण्डयांचकृवहे / खुण्डयाम्बभूविव / खुण्डयांबभूविव / खुण्डयामासिव / चुखुण्डिवहे
खुण्डयाञ्चकृमहे / खुण्डयांचकृमहे / खुण्डयाम्बभूविम / खुण्डयांबभूविम / खुण्डयामासिम / चुखुण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयिता / खुण्डिता
खुण्डयितारौ / खुण्डितारौ
खुण्डयितारः / खुण्डितारः
मध्यम
खुण्डयितासे / खुण्डितासे
खुण्डयितासाथे / खुण्डितासाथे
खुण्डयिताध्वे / खुण्डिताध्वे
उत्तम
खुण्डयिताहे / खुण्डिताहे
खुण्डयितास्वहे / खुण्डितास्वहे
खुण्डयितास्महे / खुण्डितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयिष्यते / खुण्डिष्यते
खुण्डयिष्येते / खुण्डिष्येते
खुण्डयिष्यन्ते / खुण्डिष्यन्ते
मध्यम
खुण्डयिष्यसे / खुण्डिष्यसे
खुण्डयिष्येथे / खुण्डिष्येथे
खुण्डयिष्यध्वे / खुण्डिष्यध्वे
उत्तम
खुण्डयिष्ये / खुण्डिष्ये
खुण्डयिष्यावहे / खुण्डिष्यावहे
खुण्डयिष्यामहे / खुण्डिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयताम् / खुण्डताम्
खुण्डयेताम् / खुण्डेताम्
खुण्डयन्ताम् / खुण्डन्ताम्
मध्यम
खुण्डयस्व / खुण्डस्व
खुण्डयेथाम् / खुण्डेथाम्
खुण्डयध्वम् / खुण्डध्वम्
उत्तम
खुण्डयै / खुण्डै
खुण्डयावहै / खुण्डावहै
खुण्डयामहै / खुण्डामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्डयत / अखुण्डत
अखुण्डयेताम् / अखुण्डेताम्
अखुण्डयन्त / अखुण्डन्त
मध्यम
अखुण्डयथाः / अखुण्डथाः
अखुण्डयेथाम् / अखुण्डेथाम्
अखुण्डयध्वम् / अखुण्डध्वम्
उत्तम
अखुण्डये / अखुण्डे
अखुण्डयावहि / अखुण्डावहि
अखुण्डयामहि / अखुण्डामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयेत / खुण्डेत
खुण्डयेयाताम् / खुण्डेयाताम्
खुण्डयेरन् / खुण्डेरन्
मध्यम
खुण्डयेथाः / खुण्डेथाः
खुण्डयेयाथाम् / खुण्डेयाथाम्
खुण्डयेध्वम् / खुण्डेध्वम्
उत्तम
खुण्डयेय / खुण्डेय
खुण्डयेवहि / खुण्डेवहि
खुण्डयेमहि / खुण्डेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खुण्डयिषीष्ट / खुण्डिषीष्ट
खुण्डयिषीयास्ताम् / खुण्डिषीयास्ताम्
खुण्डयिषीरन् / खुण्डिषीरन्
मध्यम
खुण्डयिषीष्ठाः / खुण्डिषीष्ठाः
खुण्डयिषीयास्थाम् / खुण्डिषीयास्थाम्
खुण्डयिषीढ्वम् / खुण्डयिषीध्वम् / खुण्डिषीध्वम्
उत्तम
खुण्डयिषीय / खुण्डिषीय
खुण्डयिषीवहि / खुण्डिषीवहि
खुण्डयिषीमहि / खुण्डिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुखुण्डत / अखुण्डिष्ट
अचुखुण्डेताम् / अखुण्डिषाताम्
अचुखुण्डन्त / अखुण्डिषत
मध्यम
अचुखुण्डथाः / अखुण्डिष्ठाः
अचुखुण्डेथाम् / अखुण्डिषाथाम्
अचुखुण्डध्वम् / अखुण्डिढ्वम्
उत्तम
अचुखुण्डे / अखुण्डिषि
अचुखुण्डावहि / अखुण्डिष्वहि
अचुखुण्डामहि / अखुण्डिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखुण्डयिष्यत / अखुण्डिष्यत
अखुण्डयिष्येताम् / अखुण्डिष्येताम्
अखुण्डयिष्यन्त / अखुण्डिष्यन्त
मध्यम
अखुण्डयिष्यथाः / अखुण्डिष्यथाः
अखुण्डयिष्येथाम् / अखुण्डिष्येथाम्
अखुण्डयिष्यध्वम् / अखुण्डिष्यध्वम्
उत्तम
अखुण्डयिष्ये / अखुण्डिष्ये
अखुण्डयिष्यावहि / अखुण्डिष्यावहि
अखुण्डयिष्यामहि / अखुण्डिष्यामहि