खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयेत / खुण्डेत
खुण्डयेयाताम् / खुण्डेयाताम्
खुण्डयेरन् / खुण्डेरन्
मध्यम
खुण्डयेथाः / खुण्डेथाः
खुण्डयेयाथाम् / खुण्डेयाथाम्
खुण्डयेध्वम् / खुण्डेध्वम्
उत्तम
खुण्डयेय / खुण्डेय
खुण्डयेवहि / खुण्डेवहि
खुण्डयेमहि / खुण्डेमहि