खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयिष्यति / खुण्डिष्यति
खुण्डयिष्यतः / खुण्डिष्यतः
खुण्डयिष्यन्ति / खुण्डिष्यन्ति
मध्यम
खुण्डयिष्यसि / खुण्डिष्यसि
खुण्डयिष्यथः / खुण्डिष्यथः
खुण्डयिष्यथ / खुण्डिष्यथ
उत्तम
खुण्डयिष्यामि / खुण्डिष्यामि
खुण्डयिष्यावः / खुण्डिष्यावः
खुण्डयिष्यामः / खुण्डिष्यामः