खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयिष्यते / खुण्डिष्यते
खुण्डयिष्येते / खुण्डिष्येते
खुण्डयिष्यन्ते / खुण्डिष्यन्ते
मध्यम
खुण्डयिष्यसे / खुण्डिष्यसे
खुण्डयिष्येथे / खुण्डिष्येथे
खुण्डयिष्यध्वे / खुण्डिष्यध्वे
उत्तम
खुण्डयिष्ये / खुण्डिष्ये
खुण्डयिष्यावहे / खुण्डिष्यावहे
खुण्डयिष्यामहे / खुण्डिष्यामहे