खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अखुण्डयिष्यत् / अखुण्डयिष्यद् / अखुण्डिष्यत् / अखुण्डिष्यद्
अखुण्डयिष्यताम् / अखुण्डिष्यताम्
अखुण्डयिष्यन् / अखुण्डिष्यन्
मध्यम
अखुण्डयिष्यः / अखुण्डिष्यः
अखुण्डयिष्यतम् / अखुण्डिष्यतम्
अखुण्डयिष्यत / अखुण्डिष्यत
उत्तम
अखुण्डयिष्यम् / अखुण्डिष्यम्
अखुण्डयिष्याव / अखुण्डिष्याव
अखुण्डयिष्याम / अखुण्डिष्याम