खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अखुण्डयिष्यत / अखुण्डिष्यत
अखुण्डयिष्येताम् / अखुण्डिष्येताम्
अखुण्डयिष्यन्त / अखुण्डिष्यन्त
मध्यम
अखुण्डयिष्यथाः / अखुण्डिष्यथाः
अखुण्डयिष्येथाम् / अखुण्डिष्येथाम्
अखुण्डयिष्यध्वम् / अखुण्डिष्यध्वम्
उत्तम
अखुण्डयिष्ये / अखुण्डिष्ये
अखुण्डयिष्यावहि / अखुण्डिष्यावहि
अखुण्डयिष्यामहि / अखुण्डिष्यामहि