खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयिता / खुण्डिता
खुण्डयितारौ / खुण्डितारौ
खुण्डयितारः / खुण्डितारः
मध्यम
खुण्डयितासि / खुण्डितासि
खुण्डयितास्थः / खुण्डितास्थः
खुण्डयितास्थ / खुण्डितास्थ
उत्तम
खुण्डयितास्मि / खुण्डितास्मि
खुण्डयितास्वः / खुण्डितास्वः
खुण्डयितास्मः / खुण्डितास्मः