खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयिता / खुण्डिता
खुण्डयितारौ / खुण्डितारौ
खुण्डयितारः / खुण्डितारः
मध्यम
खुण्डयितासे / खुण्डितासे
खुण्डयितासाथे / खुण्डितासाथे
खुण्डयिताध्वे / खुण्डिताध्वे
उत्तम
खुण्डयिताहे / खुण्डिताहे
खुण्डयितास्वहे / खुण्डितास्वहे
खुण्डयितास्महे / खुण्डितास्महे