खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुखुण्डत् / अचुखुण्डद् / अखुण्डीत् / अखुण्डीद्
अचुखुण्डताम् / अखुण्डिष्टाम्
अचुखुण्डन् / अखुण्डिषुः
मध्यम
अचुखुण्डः / अखुण्डीः
अचुखुण्डतम् / अखुण्डिष्टम्
अचुखुण्डत / अखुण्डिष्ट
उत्तम
अचुखुण्डम् / अखुण्डिषम्
अचुखुण्डाव / अखुण्डिष्व
अचुखुण्डाम / अखुण्डिष्म