खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुखुण्डत / अखुण्डिष्ट
अचुखुण्डेताम् / अखुण्डिषाताम्
अचुखुण्डन्त / अखुण्डिषत
मध्यम
अचुखुण्डथाः / अखुण्डिष्ठाः
अचुखुण्डेथाम् / अखुण्डिषाथाम्
अचुखुण्डध्वम् / अखुण्डिढ्वम्
उत्तम
अचुखुण्डे / अखुण्डिषि
अचुखुण्डावहि / अखुण्डिष्वहि
अचुखुण्डामहि / अखुण्डिष्महि