खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चकार / खुण्डयांचकार / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
खुण्डयाञ्चक्रतुः / खुण्डयांचक्रतुः / खुण्डयाम्बभूवतुः / खुण्डयांबभूवतुः / खुण्डयामासतुः / चुखुण्डतुः
खुण्डयाञ्चक्रुः / खुण्डयांचक्रुः / खुण्डयाम्बभूवुः / खुण्डयांबभूवुः / खुण्डयामासुः / चुखुण्डुः
मध्यम
खुण्डयाञ्चकर्थ / खुण्डयांचकर्थ / खुण्डयाम्बभूविथ / खुण्डयांबभूविथ / खुण्डयामासिथ / चुखुण्डिथ
खुण्डयाञ्चक्रथुः / खुण्डयांचक्रथुः / खुण्डयाम्बभूवथुः / खुण्डयांबभूवथुः / खुण्डयामासथुः / चुखुण्डथुः
खुण्डयाञ्चक्र / खुण्डयांचक्र / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
उत्तम
खुण्डयाञ्चकर / खुण्डयांचकर / खुण्डयाञ्चकार / खुण्डयांचकार / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्ड
खुण्डयाञ्चकृव / खुण्डयांचकृव / खुण्डयाम्बभूविव / खुण्डयांबभूविव / खुण्डयामासिव / चुखुण्डिव
खुण्डयाञ्चकृम / खुण्डयांचकृम / खुण्डयाम्बभूविम / खुण्डयांबभूविम / खुण्डयामासिम / चुखुण्डिम