खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डे
खुण्डयाञ्चक्राते / खुण्डयांचक्राते / खुण्डयाम्बभूवतुः / खुण्डयांबभूवतुः / खुण्डयामासतुः / चुखुण्डाते
खुण्डयाञ्चक्रिरे / खुण्डयांचक्रिरे / खुण्डयाम्बभूवुः / खुण्डयांबभूवुः / खुण्डयामासुः / चुखुण्डिरे
मध्यम
खुण्डयाञ्चकृषे / खुण्डयांचकृषे / खुण्डयाम्बभूविथ / खुण्डयांबभूविथ / खुण्डयामासिथ / चुखुण्डिषे
खुण्डयाञ्चक्राथे / खुण्डयांचक्राथे / खुण्डयाम्बभूवथुः / खुण्डयांबभूवथुः / खुण्डयामासथुः / चुखुण्डाथे
खुण्डयाञ्चकृढ्वे / खुण्डयांचकृढ्वे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डिध्वे
उत्तम
खुण्डयाञ्चक्रे / खुण्डयांचक्रे / खुण्डयाम्बभूव / खुण्डयांबभूव / खुण्डयामास / चुखुण्डे
खुण्डयाञ्चकृवहे / खुण्डयांचकृवहे / खुण्डयाम्बभूविव / खुण्डयांबभूविव / खुण्डयामासिव / चुखुण्डिवहे
खुण्डयाञ्चकृमहे / खुण्डयांचकृमहे / खुण्डयाम्बभूविम / खुण्डयांबभूविम / खुण्डयामासिम / चुखुण्डिमहे