खर्द् + सन् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषति
चिखर्दिषतः
चिखर्दिषन्ति
मध्यम
चिखर्दिषसि
चिखर्दिषथः
चिखर्दिषथ
उत्तम
चिखर्दिषामि
चिखर्दिषावः
चिखर्दिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चक्रतुः / चिखर्दिषांचक्रतुः / चिखर्दिषाम्बभूवतुः / चिखर्दिषांबभूवतुः / चिखर्दिषामासतुः
चिखर्दिषाञ्चक्रुः / चिखर्दिषांचक्रुः / चिखर्दिषाम्बभूवुः / चिखर्दिषांबभूवुः / चिखर्दिषामासुः
मध्यम
चिखर्दिषाञ्चकर्थ / चिखर्दिषांचकर्थ / चिखर्दिषाम्बभूविथ / चिखर्दिषांबभूविथ / चिखर्दिषामासिथ
चिखर्दिषाञ्चक्रथुः / चिखर्दिषांचक्रथुः / चिखर्दिषाम्बभूवथुः / चिखर्दिषांबभूवथुः / चिखर्दिषामासथुः
चिखर्दिषाञ्चक्र / चिखर्दिषांचक्र / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
उत्तम
चिखर्दिषाञ्चकर / चिखर्दिषांचकर / चिखर्दिषाञ्चकार / चिखर्दिषांचकार / चिखर्दिषाम्बभूव / चिखर्दिषांबभूव / चिखर्दिषामास
चिखर्दिषाञ्चकृव / चिखर्दिषांचकृव / चिखर्दिषाम्बभूविव / चिखर्दिषांबभूविव / चिखर्दिषामासिव
चिखर्दिषाञ्चकृम / चिखर्दिषांचकृम / चिखर्दिषाम्बभूविम / चिखर्दिषांबभूविम / चिखर्दिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषिता
चिखर्दिषितारौ
चिखर्दिषितारः
मध्यम
चिखर्दिषितासि
चिखर्दिषितास्थः
चिखर्दिषितास्थ
उत्तम
चिखर्दिषितास्मि
चिखर्दिषितास्वः
चिखर्दिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषिष्यति
चिखर्दिषिष्यतः
चिखर्दिषिष्यन्ति
मध्यम
चिखर्दिषिष्यसि
चिखर्दिषिष्यथः
चिखर्दिषिष्यथ
उत्तम
चिखर्दिषिष्यामि
चिखर्दिषिष्यावः
चिखर्दिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषतात् / चिखर्दिषताद् / चिखर्दिषतु
चिखर्दिषताम्
चिखर्दिषन्तु
मध्यम
चिखर्दिषतात् / चिखर्दिषताद् / चिखर्दिष
चिखर्दिषतम्
चिखर्दिषत
उत्तम
चिखर्दिषाणि
चिखर्दिषाव
चिखर्दिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखर्दिषत् / अचिखर्दिषद्
अचिखर्दिषताम्
अचिखर्दिषन्
मध्यम
अचिखर्दिषः
अचिखर्दिषतम्
अचिखर्दिषत
उत्तम
अचिखर्दिषम्
अचिखर्दिषाव
अचिखर्दिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिषेत् / चिखर्दिषेद्
चिखर्दिषेताम्
चिखर्दिषेयुः
मध्यम
चिखर्दिषेः
चिखर्दिषेतम्
चिखर्दिषेत
उत्तम
चिखर्दिषेयम्
चिखर्दिषेव
चिखर्दिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखर्दिष्यात् / चिखर्दिष्याद्
चिखर्दिष्यास्ताम्
चिखर्दिष्यासुः
मध्यम
चिखर्दिष्याः
चिखर्दिष्यास्तम्
चिखर्दिष्यास्त
उत्तम
चिखर्दिष्यासम्
चिखर्दिष्यास्व
चिखर्दिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखर्दिषीत् / अचिखर्दिषीद्
अचिखर्दिषिष्टाम्
अचिखर्दिषिषुः
मध्यम
अचिखर्दिषीः
अचिखर्दिषिष्टम्
अचिखर्दिषिष्ट
उत्तम
अचिखर्दिषिषम्
अचिखर्दिषिष्व
अचिखर्दिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखर्दिषिष्यत् / अचिखर्दिषिष्यद्
अचिखर्दिषिष्यताम्
अचिखर्दिषिष्यन्
मध्यम
अचिखर्दिषिष्यः
अचिखर्दिषिष्यतम्
अचिखर्दिषिष्यत
उत्तम
अचिखर्दिषिष्यम्
अचिखर्दिषिष्याव
अचिखर्दिषिष्याम