खन् धातुरूपाणि - खनुँ अवदारणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खनति
खनतः
खनन्ति
मध्यम
खनसि
खनथः
खनथ
उत्तम
खनामि
खनावः
खनामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखान
चख्नतुः
चख्नुः
मध्यम
चखनिथ
चख्नथुः
चख्न
उत्तम
चखन / चखान
चख्निव
चख्निम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खनिता
खनितारौ
खनितारः
मध्यम
खनितासि
खनितास्थः
खनितास्थ
उत्तम
खनितास्मि
खनितास्वः
खनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खनिष्यति
खनिष्यतः
खनिष्यन्ति
मध्यम
खनिष्यसि
खनिष्यथः
खनिष्यथ
उत्तम
खनिष्यामि
खनिष्यावः
खनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खनतात् / खनताद् / खनतु
खनताम्
खनन्तु
मध्यम
खनतात् / खनताद् / खन
खनतम्
खनत
उत्तम
खनानि
खनाव
खनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखनत् / अखनद्
अखनताम्
अखनन्
मध्यम
अखनः
अखनतम्
अखनत
उत्तम
अखनम्
अखनाव
अखनाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खनेत् / खनेद्
खनेताम्
खनेयुः
मध्यम
खनेः
खनेतम्
खनेत
उत्तम
खनेयम्
खनेव
खनेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खायात् / खायाद् / खन्यात् / खन्याद्
खायास्ताम् / खन्यास्ताम्
खायासुः / खन्यासुः
मध्यम
खायाः / खन्याः
खायास्तम् / खन्यास्तम्
खायास्त / खन्यास्त
उत्तम
खायासम् / खन्यासम्
खायास्व / खन्यास्व
खायास्म / खन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखानीत् / अखानीद् / अखनीत् / अखनीद्
अखानिष्टाम् / अखनिष्टाम्
अखानिषुः / अखनिषुः
मध्यम
अखानीः / अखनीः
अखानिष्टम् / अखनिष्टम्
अखानिष्ट / अखनिष्ट
उत्तम
अखानिषम् / अखनिषम्
अखानिष्व / अखनिष्व
अखानिष्म / अखनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखनिष्यत् / अखनिष्यद्
अखनिष्यताम्
अखनिष्यन्
मध्यम
अखनिष्यः
अखनिष्यतम्
अखनिष्यत
उत्तम
अखनिष्यम्
अखनिष्याव
अखनिष्याम