खद् + सन् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषति
चिखदिषतः
चिखदिषन्ति
मध्यम
चिखदिषसि
चिखदिषथः
चिखदिषथ
उत्तम
चिखदिषामि
चिखदिषावः
चिखदिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चक्रतुः / चिखदिषांचक्रतुः / चिखदिषाम्बभूवतुः / चिखदिषांबभूवतुः / चिखदिषामासतुः
चिखदिषाञ्चक्रुः / चिखदिषांचक्रुः / चिखदिषाम्बभूवुः / चिखदिषांबभूवुः / चिखदिषामासुः
मध्यम
चिखदिषाञ्चकर्थ / चिखदिषांचकर्थ / चिखदिषाम्बभूविथ / चिखदिषांबभूविथ / चिखदिषामासिथ
चिखदिषाञ्चक्रथुः / चिखदिषांचक्रथुः / चिखदिषाम्बभूवथुः / चिखदिषांबभूवथुः / चिखदिषामासथुः
चिखदिषाञ्चक्र / चिखदिषांचक्र / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
उत्तम
चिखदिषाञ्चकर / चिखदिषांचकर / चिखदिषाञ्चकार / चिखदिषांचकार / चिखदिषाम्बभूव / चिखदिषांबभूव / चिखदिषामास
चिखदिषाञ्चकृव / चिखदिषांचकृव / चिखदिषाम्बभूविव / चिखदिषांबभूविव / चिखदिषामासिव
चिखदिषाञ्चकृम / चिखदिषांचकृम / चिखदिषाम्बभूविम / चिखदिषांबभूविम / चिखदिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषिता
चिखदिषितारौ
चिखदिषितारः
मध्यम
चिखदिषितासि
चिखदिषितास्थः
चिखदिषितास्थ
उत्तम
चिखदिषितास्मि
चिखदिषितास्वः
चिखदिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषिष्यति
चिखदिषिष्यतः
चिखदिषिष्यन्ति
मध्यम
चिखदिषिष्यसि
चिखदिषिष्यथः
चिखदिषिष्यथ
उत्तम
चिखदिषिष्यामि
चिखदिषिष्यावः
चिखदिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषतात् / चिखदिषताद् / चिखदिषतु
चिखदिषताम्
चिखदिषन्तु
मध्यम
चिखदिषतात् / चिखदिषताद् / चिखदिष
चिखदिषतम्
चिखदिषत
उत्तम
चिखदिषाणि
चिखदिषाव
चिखदिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखदिषत् / अचिखदिषद्
अचिखदिषताम्
अचिखदिषन्
मध्यम
अचिखदिषः
अचिखदिषतम्
अचिखदिषत
उत्तम
अचिखदिषम्
अचिखदिषाव
अचिखदिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिषेत् / चिखदिषेद्
चिखदिषेताम्
चिखदिषेयुः
मध्यम
चिखदिषेः
चिखदिषेतम्
चिखदिषेत
उत्तम
चिखदिषेयम्
चिखदिषेव
चिखदिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिखदिष्यात् / चिखदिष्याद्
चिखदिष्यास्ताम्
चिखदिष्यासुः
मध्यम
चिखदिष्याः
चिखदिष्यास्तम्
चिखदिष्यास्त
उत्तम
चिखदिष्यासम्
चिखदिष्यास्व
चिखदिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखदिषीत् / अचिखदिषीद्
अचिखदिषिष्टाम्
अचिखदिषिषुः
मध्यम
अचिखदिषीः
अचिखदिषिष्टम्
अचिखदिषिष्ट
उत्तम
अचिखदिषिषम्
अचिखदिषिष्व
अचिखदिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिखदिषिष्यत् / अचिखदिषिष्यद्
अचिखदिषिष्यताम्
अचिखदिषिष्यन्
मध्यम
अचिखदिषिष्यः
अचिखदिषिष्यतम्
अचिखदिषिष्यत
उत्तम
अचिखदिषिष्यम्
अचिखदिषिष्याव
अचिखदिषिष्याम