क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्विद्येत
क्ष्विद्येयाताम्
क्ष्विद्येरन्
मध्यम
क्ष्विद्येथाः
क्ष्विद्येयाथाम्
क्ष्विद्येध्वम्
उत्तम
क्ष्विद्येय
क्ष्विद्येवहि
क्ष्विद्येमहि