क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्वेदेत
क्ष्वेदेयाताम्
क्ष्वेदेरन्
मध्यम
क्ष्वेदेथाः
क्ष्वेदेयाथाम्
क्ष्वेदेध्वम्
उत्तम
क्ष्वेदेय
क्ष्वेदेवहि
क्ष्वेदेमहि