क्ष्विद् धातुरूपाणि - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्वेदिषीष्ट
क्ष्वेदिषीयास्ताम्
क्ष्वेदिषीरन्
मध्यम
क्ष्वेदिषीष्ठाः
क्ष्वेदिषीयास्थाम्
क्ष्वेदिषीध्वम्
उत्तम
क्ष्वेदिषीय
क्ष्वेदिषीवहि
क्ष्वेदिषीमहि