क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्णाविष्यते / क्ष्णविष्यते
क्ष्णाविष्येते / क्ष्णविष्येते
क्ष्णाविष्यन्ते / क्ष्णविष्यन्ते
मध्यम
क्ष्णाविष्यसे / क्ष्णविष्यसे
क्ष्णाविष्येथे / क्ष्णविष्येथे
क्ष्णाविष्यध्वे / क्ष्णविष्यध्वे
उत्तम
क्ष्णाविष्ये / क्ष्णविष्ये
क्ष्णाविष्यावहे / क्ष्णविष्यावहे
क्ष्णाविष्यामहे / क्ष्णविष्यामहे