क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्ष्णाविता / क्ष्णविता
क्ष्णावितारौ / क्ष्णवितारौ
क्ष्णावितारः / क्ष्णवितारः
मध्यम
क्ष्णावितासे / क्ष्णवितासे
क्ष्णावितासाथे / क्ष्णवितासाथे
क्ष्णाविताध्वे / क्ष्णविताध्वे
उत्तम
क्ष्णाविताहे / क्ष्णविताहे
क्ष्णावितास्वहे / क्ष्णवितास्वहे
क्ष्णावितास्महे / क्ष्णवितास्महे