क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुणत्ति
क्षुन्तः / क्षुन्त्तः
क्षुन्दन्ति
मध्यम
क्षुणत्सि
क्षुन्थः / क्षुन्त्थः
क्षुन्थ / क्षुन्त्थ
उत्तम
क्षुणद्मि
क्षुन्द्वः
क्षुन्द्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्षोद
चुक्षुदतुः
चुक्षुदुः
मध्यम
चुक्षोदिथ
चुक्षुदथुः
चुक्षुद
उत्तम
चुक्षोद
चुक्षुदिव
चुक्षुदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षोत्ता
क्षोत्तारौ
क्षोत्तारः
मध्यम
क्षोत्तासि
क्षोत्तास्थः
क्षोत्तास्थ
उत्तम
क्षोत्तास्मि
क्षोत्तास्वः
क्षोत्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षोत्स्यति
क्षोत्स्यतः
क्षोत्स्यन्ति
मध्यम
क्षोत्स्यसि
क्षोत्स्यथः
क्षोत्स्यथ
उत्तम
क्षोत्स्यामि
क्षोत्स्यावः
क्षोत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुणत्तु
क्षुन्ताम् / क्षुन्त्ताम्
क्षुन्दन्तु
मध्यम
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुन्धि / क्षुन्द्धि
क्षुन्तम् / क्षुन्त्तम्
क्षुन्त / क्षुन्त्त
उत्तम
क्षुणदानि
क्षुणदाव
क्षुणदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षुणत् / अक्षुणद्
अक्षुन्ताम् / अक्षुन्त्ताम्
अक्षुन्दन्
मध्यम
अक्षुणः / अक्षुणत् / अक्षुणद्
अक्षुन्तम् / अक्षुन्त्तम्
अक्षुन्त / अक्षुन्त्त
उत्तम
अक्षुणदम्
अक्षुन्द्व
अक्षुन्द्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुन्द्यात् / क्षुन्द्याद्
क्षुन्द्याताम्
क्षुन्द्युः
मध्यम
क्षुन्द्याः
क्षुन्द्यातम्
क्षुन्द्यात
उत्तम
क्षुन्द्याम्
क्षुन्द्याव
क्षुन्द्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुद्यात् / क्षुद्याद्
क्षुद्यास्ताम्
क्षुद्यासुः
मध्यम
क्षुद्याः
क्षुद्यास्तम्
क्षुद्यास्त
उत्तम
क्षुद्यासम्
क्षुद्यास्व
क्षुद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षुदत् / अक्षुदद् / अक्षौत्सीत् / अक्षौत्सीद्
अक्षुदताम् / अक्षौत्ताम्
अक्षुदन् / अक्षौत्सुः
मध्यम
अक्षुदः / अक्षौत्सीः
अक्षुदतम् / अक्षौत्तम्
अक्षुदत / अक्षौत्त
उत्तम
अक्षुदम् / अक्षौत्सम्
अक्षुदाव / अक्षौत्स्व
अक्षुदाम / अक्षौत्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षोत्स्यत् / अक्षोत्स्यद्
अक्षोत्स्यताम्
अक्षोत्स्यन्
मध्यम
अक्षोत्स्यः
अक्षोत्स्यतम्
अक्षोत्स्यत
उत्तम
अक्षोत्स्यम्
अक्षोत्स्याव
अक्षोत्स्याम