क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुन्ते / क्षुन्त्ते
क्षुन्दाते
क्षुन्दते
मध्यम
क्षुन्त्से
क्षुन्दाथे
क्षुन्ध्वे / क्षुन्द्ध्वे
उत्तम
क्षुन्दे
क्षुन्द्वहे
क्षुन्द्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुक्षुदे
चुक्षुदाते
चुक्षुदिरे
मध्यम
चुक्षुदिषे
चुक्षुदाथे
चुक्षुदिध्वे
उत्तम
चुक्षुदे
चुक्षुदिवहे
चुक्षुदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षोत्ता
क्षोत्तारौ
क्षोत्तारः
मध्यम
क्षोत्तासे
क्षोत्तासाथे
क्षोत्ताध्वे
उत्तम
क्षोत्ताहे
क्षोत्तास्वहे
क्षोत्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षोत्स्यते
क्षोत्स्येते
क्षोत्स्यन्ते
मध्यम
क्षोत्स्यसे
क्षोत्स्येथे
क्षोत्स्यध्वे
उत्तम
क्षोत्स्ये
क्षोत्स्यावहे
क्षोत्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुन्ताम् / क्षुन्त्ताम्
क्षुन्दाताम्
क्षुन्दताम्
मध्यम
क्षुन्त्स्व
क्षुन्दाथाम्
क्षुन्ध्वम् / क्षुन्द्ध्वम्
उत्तम
क्षुणदै
क्षुणदावहै
क्षुणदामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षुन्त / अक्षुन्त्त
अक्षुन्दाताम्
अक्षुन्दत
मध्यम
अक्षुन्थाः / अक्षुन्त्थाः
अक्षुन्दाथाम्
अक्षुन्ध्वम् / अक्षुन्द्ध्वम्
उत्तम
अक्षुन्दि
अक्षुन्द्वहि
अक्षुन्द्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुन्दीत
क्षुन्दीयाताम्
क्षुन्दीरन्
मध्यम
क्षुन्दीथाः
क्षुन्दीयाथाम्
क्षुन्दीध्वम्
उत्तम
क्षुन्दीय
क्षुन्दीवहि
क्षुन्दीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षुत्सीष्ट
क्षुत्सीयास्ताम्
क्षुत्सीरन्
मध्यम
क्षुत्सीष्ठाः
क्षुत्सीयास्थाम्
क्षुत्सीध्वम्
उत्तम
क्षुत्सीय
क्षुत्सीवहि
क्षुत्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षुत्त
अक्षुत्साताम्
अक्षुत्सत
मध्यम
अक्षुत्थाः
अक्षुत्साथाम्
अक्षुद्ध्वम्
उत्तम
अक्षुत्सि
अक्षुत्स्वहि
अक्षुत्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षोत्स्यत
अक्षोत्स्येताम्
अक्षोत्स्यन्त
मध्यम
अक्षोत्स्यथाः
अक्षोत्स्येथाम्
अक्षोत्स्यध्वम्
उत्तम
अक्षोत्स्ये
अक्षोत्स्यावहि
अक्षोत्स्यामहि