क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षुन्द्यात् / क्षुन्द्याद्
क्षुन्द्याताम्
क्षुन्द्युः
मध्यम
क्षुन्द्याः
क्षुन्द्यातम्
क्षुन्द्यात
उत्तम
क्षुन्द्याम्
क्षुन्द्याव
क्षुन्द्याम